संस्कृत रचना

कथम् गदानि हे सखे!

मदीय-ग्रामकस्य ताम् कथाम् वदामि साम्प्रतम् तथा लिखामि ते पुरस्य लक्षणम् सवर्णनम् । गदामि ते न रोचते कथन्नु ग्रामसुन्दरम् सखेऽधुना निशम्यताम् यथार्थमेव वच्म्यहम् ।।१।। निसर्गसुन्दरा: जना: सदा वसन्ति ग्रामके निसर्गवच्छुभम्...

एशिया

भारतदेशे नागरिकतासंशोधननियमस्य विरोधम्

भारतसर्वकारः नागरिकता संहिताधिनियमम् उत्तमम् अस्ति इति कथयति। विपक्षीदलानि तु अस्य विरोधम् कुर्वन्ति।  उत्तरप्रदेशे हिंसात्मकम् अभियानं प्रवरं अभूत्   बुलन्दशहरम् : केन्द्रसर्वकारस्य नागरिकता संहिताधिनियमस्य प्रणयनात् प्राक् राष्ट्रियस्तरे...

अमेरिकादेशे पुराणानाम् लोकार्पणम्

न्यूयोर्क : अमेरिकादेशस्य न्यूयोर्कनगरे विश्वाध्यात्मकेन्द्रम् एवञ्च जयतु संस्कृतमिति अमेरिकाशाखा इत्यस्य सहायोजनायां जयतु संस्कृतमंसंस्थायाः अध्यक्षेण डा. बद्रीपोख्रेलेन नेपालीभाषायाम् लिखिताः त्रयाणां पुराणानां साराः अस्यैव नोवेम्बरमासस्य अष्टतमे...

समाचार

कविता

रूपावली


अन्ताराष्ट्रिय

गीत

निबन्ध

आत्मविश्वासम्

मानवजीवने आत्मविश्वासस्य प्रमुखी भूमिका वर्तते। अस्य कारणात् मानवस्य विशिष्टा भूमिका भवति। किमर्थमित्युक्ते स्वकीय जीवने काठिन्यादि निर्णयानां क्षमता केवलं मानवेव वर्तते। येन प्रकारणेन मानवः स्वीय...
error: Content is protected !!