-प्रा. मदनमोहन झा

नेता सदा भ्रमन्ते खलु वायुयाने ,
श्वेताम्बरास्ते न कदापि भूमौ ।
भाग्येन मित्राण्यवलोकयन्तु ,
दिवाकरो भाति धरातलेऽद्य ।। १।।

म्लानं हि वस्त्रं मलिनं मनश्च ,
भार्याभिरेते भ्रमणे निमग्नाः ।
क्षुद्वा पिपासा न हि बाधिके वै ,
मुखे हि हास्यं करबद्धरूपम् ।।२।।

प्रजा हि माता च पिता प्रजा हि ,
प्रजा हि सर्वं व्रत देवदेव ।
सदा प्रजायै खलु जीवनं नः ,
इत्येव लोके परिभाषमाणाः ।।३।।

नायं सखे यो जननायको वै,
सोऽसौ तु नेता न नभोविहारी ।
चुनावकाले करबद्धरूपो,
ददाति भूमौ वहु मानमेव ।। ४ ।।

विजित्य चेतो जननायको हि ,
भूत्वा तु मन्त्री निरतो हि कार्ये ।
कदापि दृग्गोचर एव नासौ ,
चुनावकाले पथि खेचरोयऽम् ।।५ ।।

साभार : (संस्कृत-संवादः पाक्षिकः देहली,भारत)

RELATED ARTICLES
- Advertisment -spot_img

Most Popular