चटक !चटक! रे चटक ।
चिवँ चिवँ कूजसि त्वं विहग ।
नीडे निवससि सुखेन डयसे ।
खादसि फलानि मधुराणि ।
विहरसि विमले विपुले गगने ।
नास्ति जनःखलु वारयिता ।।
चटक !चटक! रे चटक ।
चिवँ चिवँ कूजसि त्वं विहग ।
मातापितराविह मम न स्तः।
एकाकी खलु खिन्नोऽहम् ।
एहि समीपं चिवँ चिवँ मित्र!
ददामि तुभ्यं बहु धान्यं।।
चटक !चटक! रे चटक ।
चिवँ चिवँ कूजसि त्वं विहग ।
चणकं स्वीकुरु पिब रे नीरम् ।
त्वं पुनरपि रट चिवँ चिवँ चिवँ ।
तोषय मां कुरु मधुरालापं ।
पाठय मामपि तव भाषाम्।।
चटक !चटक! रे चटक ।
चिवँ चिवँ कूजसि त्वं विहग ।