होमसमाचारचटक !चटक! रे चटक!

चटक !चटक! रे चटक ।
चिवँ चिवँ कूजसि त्वं विहग ।

नीडे निवससि सुखेन डयसे ।
खादसि फलानि मधुराणि ।

विहरसि विमले विपुले गगने ।
नास्ति जनःखलु वारयिता ।।

चटक !चटक! रे चटक ।
चिवँ चिवँ कूजसि त्वं विहग ।

मातापितराविह मम न स्तः।
एकाकी खलु खिन्नोऽहम् ।

एहि समीपं चिवँ चिवँ मित्र!
ददामि तुभ्यं बहु धान्यं।।

चटक !चटक! रे चटक ।
चिवँ चिवँ कूजसि त्वं विहग ।

चणकं स्वीकुरु पिब रे नीरम् ।
त्वं पुनरपि रट चिवँ चिवँ चिवँ ।

तोषय मां कुरु मधुरालापं ।
पाठय मामपि तव भाषाम्।।

चटक !चटक! रे चटक ।
चिवँ चिवँ कूजसि त्वं विहग ।

RELATED ARTICLES
- Advertisment -spot_img

Most Popular