-गंगाधर नैयर
चक्रजलाशयतीरनिवासिन्
दुरितं मे हर हर शम्भो ।
चक्रभ्रमणं कुर्वन् सततं
न भ्रामय मां लोकेश ॥
भुजगभूषणं शिवं पुङ्गवासनं
कृत्तिवाससं शिवं कामदाहकम् ।
कालनाशकं शिवं कलिमलापहं
शान्तिदायकं शिवं देवमाश्रये ॥
पन्नगभूषण पुङ्गववाहन गौरीवल्लभ देव शिव
रामेश्वरभव रामेश्वर भव रामप्रिय शिव दुःखहर ।।
प्रेतभुवि स्थित प्रयतजनप्रिय दुरितनिवारण शङ्कर भो:॥
मदहर भगवन् मम च मदं हर मम हृदि नित्यं विलस हर ॥
गङ्गाधर मम दुःखं हर शिव देवप्रिय जनदुरितहर ।
चन्द्रकलाधर सर्वकलाधर विद्यां वित्तं देहि मम ॥