- कोलकाता : २०१९ तमवर्षस्य कृते अर्थशास्त्रे मूलः भारतीयः (अमेरिकीयः) अभिजीत बनर्जी, तस्य विदेशपत्नी इस्थर दुफ्लो एवं च अमेरिकायां माईकल स्वीकृतवान् क्रेमेरः संयुक्त रुपेण मनोनीता:।
विश्वे दारिद्र्यसमस्याया: निराकरणोपरि एतेषां गम्भीराध्ययनं न केवलं प्रशंसनीयम् अपितु जनादृत्तं अभूत्। अभिजीत बनर्जी द्वितीयः भारतीयवंशजः येन सर्वोत्तमं नोबलं लब्धम्। अस्मात् प्राक् अमर्त्य सेनः (कोलकाता) प्रथमवारम् अर्थशास्त्रे एतत् पुरस्कार स्वीकृतवान्।
(विश्वस्य वृत्तान्तः)