होमसमाचारअमेरिकादेशे पुराणानाम् लोकार्पणम्

न्यूयोर्क : अमेरिकादेशस्य न्यूयोर्कनगरे विश्वाध्यात्मकेन्द्रम् एवञ्च जयतु संस्कृतमिति अमेरिकाशाखा इत्यस्य सहायोजनायां जयतु संस्कृतमंसंस्थायाः अध्यक्षेण डा. बद्रीपोख्रेलेन नेपालीभाषायाम् लिखिताः त्रयाणां पुराणानां साराः अस्यैव नोवेम्बरमासस्य अष्टतमे दिनाङ्के लोकार्पिताः। पुराणसारेषु ‘अग्निपुराणसार:, मार्कण्डेयपुराणसारः, वामनमहापुराणसारश्च’ सन्ति।

लोकार्पणसमारोहे नेपालसर्वकारस्य पूर्वमन्त्री नेपाली कांग्रेसदलस्य केन्द्रीयसदस्यश्च नवीन्द्रराजजोशी मङ्गलाचरणमध्ये दीपं समुज्वाल्य कार्यक्रमं समुद्घाटयत् । समारोहे अभिभाषमाणेन तेन निगदितम्- ‘संस्कृतवाङ्मयस्य, ज्ञानस्य च प्रचारेण, उद्घाटनेन, प्रयोगेण च समेषां मानवानां कल्याणं भवति।’ तदवसरे संयुक्तराष्ट्रसंघस्य नेपालिस्थायिप्रतिनिधिः अमृतबहादुरराई ‘सनातनहिन्दुधर्मसंस्कृतिं युगानुकुलां विधाय प्रयोगमाध्यमेन प्रस्तोतुं शक्यते चेत् नेपालस्य परिचयं विश्वव्यापिनं विधातुं शक्यते’ इति अभणत्।

समारोहे नेपालस्य कार्यवाहकमहावाणिज्यदूतः पुष्पराजभट्टराई ‘संस्कृतं सर्वजातिधर्माणां सामूहिकी सम्पत्तिः इति प्रमाणीकरणाय संस्कृतस्य सरलीकरणमत्यावश्यकमति’ अवोचत्। समारोहे समालोचकः प्रा. खगेन्द्रप्रसादलुइँटेल: ‘मानकनेपालीभाषायां शुद्धताविषये चेतना वर्धनीया, संस्कृतस्य उपादेयता च स्थापनीया’ इत्यकथयत्। समारोहे पुराणस्य अनुवादकः जयतु संस्कृतम् इति नेपालस्थायाः संस्थायाः अध्यक्षश्च डा. बद्रीपोखेलः ‘नित्यशः मातरं पुराणं पुराणसारंच श्रावयितुं व्याप्तमानसेन मया तत्श्रावणेन सहैव पुराणानाम् सारांशलेखनकार्य सम्पादितम्। अस्मिन् क्रमे मया त्रयोदशपुराणानां सारांशाः लिखिताः, अवशिष्टपुराणानां सारांशाश्च लेखिष्यन्ते’ इत्यकथयत्।

 

समारोहे ‘अनेसास बोर्ड अफट्रस्टी’ इत्यस्य अध्यक्षा गीताखत्री, साहित्यिका कमलाप्रसाई, ‘अनेसास न्यूयोर्क च्याप्टर’ इत्यस्य अध्यक्षा शकुनज्ञवाली, विधिविज्ञः विनोदरोका, साहित्यकार: डा. गोविन्दकोइराला, कविः डा.मधुमाधुर्यः, अन्ये वक्तारश्च संस्कृतभाषासाहित्यविषये अध्यात्मविषये च मन्तव्यानि प्राकटयन्।

समारोहः जयतु संस्कृतम् इत्यस्य अमेरिकायाः शाखायाः वरिष्ठसदस्य विष्णुप्रसादसापकोटा-महोदयस्य अध्यक्षतायां विश्वाध्यात्मकेन्द्रस्य संयोजकेन पीपलमणिसिग्देलवरेण सञ्चालितः आसीत्। समारोहे समालोचकः लुइँटेलः, पुराणस्यानुवादकर्ता जयतु संस्कृतम् इत्यस्य अध्यक्षः डा. पोखेलश्च सम्मानितौ आस्ताम्।

(साभार: गोरक्षपत्रम्/गोरखापत्र)

 

RELATED ARTICLES
- Advertisment -spot_img

Most Popular