होमसमाचारनारीसशक्तिकरणेन समाजस्य विकासः - ओबामा 

वाशिङटनम् : अमेरिकायाः पूर्वतनः राष्ट्रपतिः बराक ओबामा उक्तवान् यत् विश्वपटले महिलानां वर्चस्व वर्धते इति सुखद इयम्। यत्र महिलानां नेतृत्वे कस्यापि प्रान्तस्य शासनं भवति तत्र विकासः सम्भाव्यते। विश्वे अनेकेषु राष्ट्रेषु महिला प्रमुखाः चरमपदासीनाः। अतः एतासां नेतृत्वे सकारात्मक परिवर्तनं सम्भवम्। ओबामा उवाच यत् पारम्परिकनीत्या पुरुषप्रधाने राजकार्ये विशृङ्खला वर्धते। युवावर्गस्य कृते क्षमतायाः हस्तान्तरणं चिन्तनीयं सर्वैः समाजस्य गुणात्मकप्रगतिः एतासां नेतृत्वे निर्भरशीला।

(विश्वस्य वृत्तान्तः)

RELATED ARTICLES
- Advertisment -spot_img

Most Popular